Declension table of ?gālitavatī

Deva

FeminineSingularDualPlural
Nominativegālitavatī gālitavatyau gālitavatyaḥ
Vocativegālitavati gālitavatyau gālitavatyaḥ
Accusativegālitavatīm gālitavatyau gālitavatīḥ
Instrumentalgālitavatyā gālitavatībhyām gālitavatībhiḥ
Dativegālitavatyai gālitavatībhyām gālitavatībhyaḥ
Ablativegālitavatyāḥ gālitavatībhyām gālitavatībhyaḥ
Genitivegālitavatyāḥ gālitavatyoḥ gālitavatīnām
Locativegālitavatyām gālitavatyoḥ gālitavatīṣu

Compound gālitavati - gālitavatī -

Adverb -gālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria