Declension table of ?gālitavat

Deva

MasculineSingularDualPlural
Nominativegālitavān gālitavantau gālitavantaḥ
Vocativegālitavan gālitavantau gālitavantaḥ
Accusativegālitavantam gālitavantau gālitavataḥ
Instrumentalgālitavatā gālitavadbhyām gālitavadbhiḥ
Dativegālitavate gālitavadbhyām gālitavadbhyaḥ
Ablativegālitavataḥ gālitavadbhyām gālitavadbhyaḥ
Genitivegālitavataḥ gālitavatoḥ gālitavatām
Locativegālitavati gālitavatoḥ gālitavatsu

Compound gālitavat -

Adverb -gālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria