Declension table of ?gālayitavyā

Deva

FeminineSingularDualPlural
Nominativegālayitavyā gālayitavye gālayitavyāḥ
Vocativegālayitavye gālayitavye gālayitavyāḥ
Accusativegālayitavyām gālayitavye gālayitavyāḥ
Instrumentalgālayitavyayā gālayitavyābhyām gālayitavyābhiḥ
Dativegālayitavyāyai gālayitavyābhyām gālayitavyābhyaḥ
Ablativegālayitavyāyāḥ gālayitavyābhyām gālayitavyābhyaḥ
Genitivegālayitavyāyāḥ gālayitavyayoḥ gālayitavyānām
Locativegālayitavyāyām gālayitavyayoḥ gālayitavyāsu

Adverb -gālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria