Declension table of ?gālayitavya

Deva

MasculineSingularDualPlural
Nominativegālayitavyaḥ gālayitavyau gālayitavyāḥ
Vocativegālayitavya gālayitavyau gālayitavyāḥ
Accusativegālayitavyam gālayitavyau gālayitavyān
Instrumentalgālayitavyena gālayitavyābhyām gālayitavyaiḥ gālayitavyebhiḥ
Dativegālayitavyāya gālayitavyābhyām gālayitavyebhyaḥ
Ablativegālayitavyāt gālayitavyābhyām gālayitavyebhyaḥ
Genitivegālayitavyasya gālayitavyayoḥ gālayitavyānām
Locativegālayitavye gālayitavyayoḥ gālayitavyeṣu

Compound gālayitavya -

Adverb -gālayitavyam -gālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria