Declension table of ?gālayiṣyat

Deva

NeuterSingularDualPlural
Nominativegālayiṣyat gālayiṣyantī gālayiṣyatī gālayiṣyanti
Vocativegālayiṣyat gālayiṣyantī gālayiṣyatī gālayiṣyanti
Accusativegālayiṣyat gālayiṣyantī gālayiṣyatī gālayiṣyanti
Instrumentalgālayiṣyatā gālayiṣyadbhyām gālayiṣyadbhiḥ
Dativegālayiṣyate gālayiṣyadbhyām gālayiṣyadbhyaḥ
Ablativegālayiṣyataḥ gālayiṣyadbhyām gālayiṣyadbhyaḥ
Genitivegālayiṣyataḥ gālayiṣyatoḥ gālayiṣyatām
Locativegālayiṣyati gālayiṣyatoḥ gālayiṣyatsu

Adverb -gālayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria