सुबन्तावली ?गालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागालयिष्यन्ती गालयिष्यन्त्यौ गालयिष्यन्त्यः
सम्बोधनम्गालयिष्यन्ति गालयिष्यन्त्यौ गालयिष्यन्त्यः
द्वितीयागालयिष्यन्तीम् गालयिष्यन्त्यौ गालयिष्यन्तीः
तृतीयागालयिष्यन्त्या गालयिष्यन्तीभ्याम् गालयिष्यन्तीभिः
चतुर्थीगालयिष्यन्त्यै गालयिष्यन्तीभ्याम् गालयिष्यन्तीभ्यः
पञ्चमीगालयिष्यन्त्याः गालयिष्यन्तीभ्याम् गालयिष्यन्तीभ्यः
षष्ठीगालयिष्यन्त्याः गालयिष्यन्त्योः गालयिष्यन्तीनाम्
सप्तमीगालयिष्यन्त्याम् गालयिष्यन्त्योः गालयिष्यन्तीषु

समास गालयिष्यन्ति गालयिष्यन्ती

अव्यय ॰गालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria