Declension table of ?gālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegālayiṣyamāṇā gālayiṣyamāṇe gālayiṣyamāṇāḥ
Vocativegālayiṣyamāṇe gālayiṣyamāṇe gālayiṣyamāṇāḥ
Accusativegālayiṣyamāṇām gālayiṣyamāṇe gālayiṣyamāṇāḥ
Instrumentalgālayiṣyamāṇayā gālayiṣyamāṇābhyām gālayiṣyamāṇābhiḥ
Dativegālayiṣyamāṇāyai gālayiṣyamāṇābhyām gālayiṣyamāṇābhyaḥ
Ablativegālayiṣyamāṇāyāḥ gālayiṣyamāṇābhyām gālayiṣyamāṇābhyaḥ
Genitivegālayiṣyamāṇāyāḥ gālayiṣyamāṇayoḥ gālayiṣyamāṇānām
Locativegālayiṣyamāṇāyām gālayiṣyamāṇayoḥ gālayiṣyamāṇāsu

Adverb -gālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria