Declension table of ?gālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegālayiṣyamāṇam gālayiṣyamāṇe gālayiṣyamāṇāni
Vocativegālayiṣyamāṇa gālayiṣyamāṇe gālayiṣyamāṇāni
Accusativegālayiṣyamāṇam gālayiṣyamāṇe gālayiṣyamāṇāni
Instrumentalgālayiṣyamāṇena gālayiṣyamāṇābhyām gālayiṣyamāṇaiḥ
Dativegālayiṣyamāṇāya gālayiṣyamāṇābhyām gālayiṣyamāṇebhyaḥ
Ablativegālayiṣyamāṇāt gālayiṣyamāṇābhyām gālayiṣyamāṇebhyaḥ
Genitivegālayiṣyamāṇasya gālayiṣyamāṇayoḥ gālayiṣyamāṇānām
Locativegālayiṣyamāṇe gālayiṣyamāṇayoḥ gālayiṣyamāṇeṣu

Compound gālayiṣyamāṇa -

Adverb -gālayiṣyamāṇam -gālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria