सुबन्तावली ?गालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागालयिष्यमाणः गालयिष्यमाणौ गालयिष्यमाणाः
सम्बोधनम्गालयिष्यमाण गालयिष्यमाणौ गालयिष्यमाणाः
द्वितीयागालयिष्यमाणम् गालयिष्यमाणौ गालयिष्यमाणान्
तृतीयागालयिष्यमाणेन गालयिष्यमाणाभ्याम् गालयिष्यमाणैः गालयिष्यमाणेभिः
चतुर्थीगालयिष्यमाणाय गालयिष्यमाणाभ्याम् गालयिष्यमाणेभ्यः
पञ्चमीगालयिष्यमाणात् गालयिष्यमाणाभ्याम् गालयिष्यमाणेभ्यः
षष्ठीगालयिष्यमाणस्य गालयिष्यमाणयोः गालयिष्यमाणानाम्
सप्तमीगालयिष्यमाणे गालयिष्यमाणयोः गालयिष्यमाणेषु

समास गालयिष्यमाण

अव्यय ॰गालयिष्यमाणम् ॰गालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria