Declension table of ?gālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegālayiṣyamāṇaḥ gālayiṣyamāṇau gālayiṣyamāṇāḥ
Vocativegālayiṣyamāṇa gālayiṣyamāṇau gālayiṣyamāṇāḥ
Accusativegālayiṣyamāṇam gālayiṣyamāṇau gālayiṣyamāṇān
Instrumentalgālayiṣyamāṇena gālayiṣyamāṇābhyām gālayiṣyamāṇaiḥ gālayiṣyamāṇebhiḥ
Dativegālayiṣyamāṇāya gālayiṣyamāṇābhyām gālayiṣyamāṇebhyaḥ
Ablativegālayiṣyamāṇāt gālayiṣyamāṇābhyām gālayiṣyamāṇebhyaḥ
Genitivegālayiṣyamāṇasya gālayiṣyamāṇayoḥ gālayiṣyamāṇānām
Locativegālayiṣyamāṇe gālayiṣyamāṇayoḥ gālayiṣyamāṇeṣu

Compound gālayiṣyamāṇa -

Adverb -gālayiṣyamāṇam -gālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria