Declension table of ?gālanīya

Deva

MasculineSingularDualPlural
Nominativegālanīyaḥ gālanīyau gālanīyāḥ
Vocativegālanīya gālanīyau gālanīyāḥ
Accusativegālanīyam gālanīyau gālanīyān
Instrumentalgālanīyena gālanīyābhyām gālanīyaiḥ gālanīyebhiḥ
Dativegālanīyāya gālanīyābhyām gālanīyebhyaḥ
Ablativegālanīyāt gālanīyābhyām gālanīyebhyaḥ
Genitivegālanīyasya gālanīyayoḥ gālanīyānām
Locativegālanīye gālanīyayoḥ gālanīyeṣu

Compound gālanīya -

Adverb -gālanīyam -gālanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria