Declension table of ?gāhyamāna

Deva

MasculineSingularDualPlural
Nominativegāhyamānaḥ gāhyamānau gāhyamānāḥ
Vocativegāhyamāna gāhyamānau gāhyamānāḥ
Accusativegāhyamānam gāhyamānau gāhyamānān
Instrumentalgāhyamānena gāhyamānābhyām gāhyamānaiḥ gāhyamānebhiḥ
Dativegāhyamānāya gāhyamānābhyām gāhyamānebhyaḥ
Ablativegāhyamānāt gāhyamānābhyām gāhyamānebhyaḥ
Genitivegāhyamānasya gāhyamānayoḥ gāhyamānānām
Locativegāhyamāne gāhyamānayoḥ gāhyamāneṣu

Compound gāhyamāna -

Adverb -gāhyamānam -gāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria