Declension table of ?gāhitavya

Deva

NeuterSingularDualPlural
Nominativegāhitavyam gāhitavye gāhitavyāni
Vocativegāhitavya gāhitavye gāhitavyāni
Accusativegāhitavyam gāhitavye gāhitavyāni
Instrumentalgāhitavyena gāhitavyābhyām gāhitavyaiḥ
Dativegāhitavyāya gāhitavyābhyām gāhitavyebhyaḥ
Ablativegāhitavyāt gāhitavyābhyām gāhitavyebhyaḥ
Genitivegāhitavyasya gāhitavyayoḥ gāhitavyānām
Locativegāhitavye gāhitavyayoḥ gāhitavyeṣu

Compound gāhitavya -

Adverb -gāhitavyam -gāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria