Declension table of ?gāhitavatī

Deva

FeminineSingularDualPlural
Nominativegāhitavatī gāhitavatyau gāhitavatyaḥ
Vocativegāhitavati gāhitavatyau gāhitavatyaḥ
Accusativegāhitavatīm gāhitavatyau gāhitavatīḥ
Instrumentalgāhitavatyā gāhitavatībhyām gāhitavatībhiḥ
Dativegāhitavatyai gāhitavatībhyām gāhitavatībhyaḥ
Ablativegāhitavatyāḥ gāhitavatībhyām gāhitavatībhyaḥ
Genitivegāhitavatyāḥ gāhitavatyoḥ gāhitavatīnām
Locativegāhitavatyām gāhitavatyoḥ gāhitavatīṣu

Compound gāhitavati - gāhitavatī -

Adverb -gāhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria