Declension table of ?gāhitā

Deva

FeminineSingularDualPlural
Nominativegāhitā gāhite gāhitāḥ
Vocativegāhite gāhite gāhitāḥ
Accusativegāhitām gāhite gāhitāḥ
Instrumentalgāhitayā gāhitābhyām gāhitābhiḥ
Dativegāhitāyai gāhitābhyām gāhitābhyaḥ
Ablativegāhitāyāḥ gāhitābhyām gāhitābhyaḥ
Genitivegāhitāyāḥ gāhitayoḥ gāhitānām
Locativegāhitāyām gāhitayoḥ gāhitāsu

Adverb -gāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria