Declension table of gāhita

Deva

NeuterSingularDualPlural
Nominativegāhitam gāhite gāhitāni
Vocativegāhita gāhite gāhitāni
Accusativegāhitam gāhite gāhitāni
Instrumentalgāhitena gāhitābhyām gāhitaiḥ
Dativegāhitāya gāhitābhyām gāhitebhyaḥ
Ablativegāhitāt gāhitābhyām gāhitebhyaḥ
Genitivegāhitasya gāhitayoḥ gāhitānām
Locativegāhite gāhitayoḥ gāhiteṣu

Compound gāhita -

Adverb -gāhitam -gāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria