Declension table of gāhita

Deva

MasculineSingularDualPlural
Nominativegāhitaḥ gāhitau gāhitāḥ
Vocativegāhita gāhitau gāhitāḥ
Accusativegāhitam gāhitau gāhitān
Instrumentalgāhitena gāhitābhyām gāhitaiḥ gāhitebhiḥ
Dativegāhitāya gāhitābhyām gāhitebhyaḥ
Ablativegāhitāt gāhitābhyām gāhitebhyaḥ
Genitivegāhitasya gāhitayoḥ gāhitānām
Locativegāhite gāhitayoḥ gāhiteṣu

Compound gāhita -

Adverb -gāhitam -gāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria