Declension table of ?gāṅgyāyani

Deva

MasculineSingularDualPlural
Nominativegāṅgyāyaniḥ gāṅgyāyanī gāṅgyāyanayaḥ
Vocativegāṅgyāyane gāṅgyāyanī gāṅgyāyanayaḥ
Accusativegāṅgyāyanim gāṅgyāyanī gāṅgyāyanīn
Instrumentalgāṅgyāyaninā gāṅgyāyanibhyām gāṅgyāyanibhiḥ
Dativegāṅgyāyanaye gāṅgyāyanibhyām gāṅgyāyanibhyaḥ
Ablativegāṅgyāyaneḥ gāṅgyāyanibhyām gāṅgyāyanibhyaḥ
Genitivegāṅgyāyaneḥ gāṅgyāyanyoḥ gāṅgyāyanīnām
Locativegāṅgyāyanau gāṅgyāyanyoḥ gāṅgyāyaniṣu

Compound gāṅgyāyani -

Adverb -gāṅgyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria