Declension table of ?gāṅgilā

Deva

FeminineSingularDualPlural
Nominativegāṅgilā gāṅgile gāṅgilāḥ
Vocativegāṅgile gāṅgile gāṅgilāḥ
Accusativegāṅgilām gāṅgile gāṅgilāḥ
Instrumentalgāṅgilayā gāṅgilābhyām gāṅgilābhiḥ
Dativegāṅgilāyai gāṅgilābhyām gāṅgilābhyaḥ
Ablativegāṅgilāyāḥ gāṅgilābhyām gāṅgilābhyaḥ
Genitivegāṅgilāyāḥ gāṅgilayoḥ gāṅgilānām
Locativegāṅgilāyām gāṅgilayoḥ gāṅgilāsu

Adverb -gāṅgilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria