Declension table of gāṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gāṅgī | gāṅgyau | gāṅgyaḥ |
Vocative | gāṅgi | gāṅgyau | gāṅgyaḥ |
Accusative | gāṅgīm | gāṅgyau | gāṅgīḥ |
Instrumental | gāṅgyā | gāṅgībhyām | gāṅgībhiḥ |
Dative | gāṅgyai | gāṅgībhyām | gāṅgībhyaḥ |
Ablative | gāṅgyāḥ | gāṅgībhyām | gāṅgībhyaḥ |
Genitive | gāṅgyāḥ | gāṅgyoḥ | gāṅgīnām |
Locative | gāṅgyām | gāṅgyoḥ | gāṅgīṣu |