Declension table of ?gāṅgerukī

Deva

FeminineSingularDualPlural
Nominativegāṅgerukī gāṅgerukyau gāṅgerukyaḥ
Vocativegāṅgeruki gāṅgerukyau gāṅgerukyaḥ
Accusativegāṅgerukīm gāṅgerukyau gāṅgerukīḥ
Instrumentalgāṅgerukyā gāṅgerukībhyām gāṅgerukībhiḥ
Dativegāṅgerukyai gāṅgerukībhyām gāṅgerukībhyaḥ
Ablativegāṅgerukyāḥ gāṅgerukībhyām gāṅgerukībhyaḥ
Genitivegāṅgerukyāḥ gāṅgerukyoḥ gāṅgerukīṇām
Locativegāṅgerukyām gāṅgerukyoḥ gāṅgerukīṣu

Compound gāṅgeruki - gāṅgerukī -

Adverb -gāṅgeruki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria