Declension table of gāṅga

Deva

MasculineSingularDualPlural
Nominativegāṅgaḥ gāṅgau gāṅgāḥ
Vocativegāṅga gāṅgau gāṅgāḥ
Accusativegāṅgam gāṅgau gāṅgān
Instrumentalgāṅgena gāṅgābhyām gāṅgaiḥ gāṅgebhiḥ
Dativegāṅgāya gāṅgābhyām gāṅgebhyaḥ
Ablativegāṅgāt gāṅgābhyām gāṅgebhyaḥ
Genitivegāṅgasya gāṅgayoḥ gāṅgānām
Locativegāṅge gāṅgayoḥ gāṅgeṣu

Compound gāṅga -

Adverb -gāṅgam -gāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria