Declension table of ?gāṅgaṭeya

Deva

MasculineSingularDualPlural
Nominativegāṅgaṭeyaḥ gāṅgaṭeyau gāṅgaṭeyāḥ
Vocativegāṅgaṭeya gāṅgaṭeyau gāṅgaṭeyāḥ
Accusativegāṅgaṭeyam gāṅgaṭeyau gāṅgaṭeyān
Instrumentalgāṅgaṭeyena gāṅgaṭeyābhyām gāṅgaṭeyaiḥ gāṅgaṭeyebhiḥ
Dativegāṅgaṭeyāya gāṅgaṭeyābhyām gāṅgaṭeyebhyaḥ
Ablativegāṅgaṭeyāt gāṅgaṭeyābhyām gāṅgaṭeyebhyaḥ
Genitivegāṅgaṭeyasya gāṅgaṭeyayoḥ gāṅgaṭeyānām
Locativegāṅgaṭeye gāṅgaṭeyayoḥ gāṅgaṭeyeṣu

Compound gāṅgaṭeya -

Adverb -gāṅgaṭeyam -gāṅgaṭeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria