सुबन्तावली ?गाङ्गटक

Roma

पुमान्एकद्विबहु
प्रथमागाङ्गटकः गाङ्गटकौ गाङ्गटकाः
सम्बोधनम्गाङ्गटक गाङ्गटकौ गाङ्गटकाः
द्वितीयागाङ्गटकम् गाङ्गटकौ गाङ्गटकान्
तृतीयागाङ्गटकेन गाङ्गटकाभ्याम् गाङ्गटकैः गाङ्गटकेभिः
चतुर्थीगाङ्गटकाय गाङ्गटकाभ्याम् गाङ्गटकेभ्यः
पञ्चमीगाङ्गटकात् गाङ्गटकाभ्याम् गाङ्गटकेभ्यः
षष्ठीगाङ्गटकस्य गाङ्गटकयोः गाङ्गटकानाम्
सप्तमीगाङ्गटके गाङ्गटकयोः गाङ्गटकेषु

समास गाङ्गटक

अव्यय ॰गाङ्गटकम् ॰गाङ्गटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria