सुबन्तावली ?गाङ्गट

Roma

पुमान्एकद्विबहु
प्रथमागाङ्गटः गाङ्गटौ गाङ्गटाः
सम्बोधनम्गाङ्गट गाङ्गटौ गाङ्गटाः
द्वितीयागाङ्गटम् गाङ्गटौ गाङ्गटान्
तृतीयागाङ्गटेन गाङ्गटाभ्याम् गाङ्गटैः गाङ्गटेभिः
चतुर्थीगाङ्गटाय गाङ्गटाभ्याम् गाङ्गटेभ्यः
पञ्चमीगाङ्गटात् गाङ्गटाभ्याम् गाङ्गटेभ्यः
षष्ठीगाङ्गटस्य गाङ्गटयोः गाङ्गटानाम्
सप्तमीगाङ्गटे गाङ्गटयोः गाङ्गटेषु

समास गाङ्गट

अव्यय ॰गाङ्गटम् ॰गाङ्गटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria