Declension table of ?gādya

Deva

NeuterSingularDualPlural
Nominativegādyam gādye gādyāni
Vocativegādya gādye gādyāni
Accusativegādyam gādye gādyāni
Instrumentalgādyena gādyābhyām gādyaiḥ
Dativegādyāya gādyābhyām gādyebhyaḥ
Ablativegādyāt gādyābhyām gādyebhyaḥ
Genitivegādyasya gādyayoḥ gādyānām
Locativegādye gādyayoḥ gādyeṣu

Compound gādya -

Adverb -gādyam -gādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria