Declension table of gāṇika

Deva

NeuterSingularDualPlural
Nominativegāṇikam gāṇike gāṇikāni
Vocativegāṇika gāṇike gāṇikāni
Accusativegāṇikam gāṇike gāṇikāni
Instrumentalgāṇikena gāṇikābhyām gāṇikaiḥ
Dativegāṇikāya gāṇikābhyām gāṇikebhyaḥ
Ablativegāṇikāt gāṇikābhyām gāṇikebhyaḥ
Genitivegāṇikasya gāṇikayoḥ gāṇikānām
Locativegāṇike gāṇikayoḥ gāṇikeṣu

Compound gāṇika -

Adverb -gāṇikam -gāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria