Declension table of gāṇika

Deva

MasculineSingularDualPlural
Nominativegāṇikaḥ gāṇikau gāṇikāḥ
Vocativegāṇika gāṇikau gāṇikāḥ
Accusativegāṇikam gāṇikau gāṇikān
Instrumentalgāṇikena gāṇikābhyām gāṇikaiḥ gāṇikebhiḥ
Dativegāṇikāya gāṇikābhyām gāṇikebhyaḥ
Ablativegāṇikāt gāṇikābhyām gāṇikebhyaḥ
Genitivegāṇikasya gāṇikayoḥ gāṇikānām
Locativegāṇike gāṇikayoḥ gāṇikeṣu

Compound gāṇika -

Adverb -gāṇikam -gāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria