Declension table of gāṇḍivadhara

Deva

MasculineSingularDualPlural
Nominativegāṇḍivadharaḥ gāṇḍivadharau gāṇḍivadharāḥ
Vocativegāṇḍivadhara gāṇḍivadharau gāṇḍivadharāḥ
Accusativegāṇḍivadharam gāṇḍivadharau gāṇḍivadharān
Instrumentalgāṇḍivadhareṇa gāṇḍivadharābhyām gāṇḍivadharaiḥ
Dativegāṇḍivadharāya gāṇḍivadharābhyām gāṇḍivadharebhyaḥ
Ablativegāṇḍivadharāt gāṇḍivadharābhyām gāṇḍivadharebhyaḥ
Genitivegāṇḍivadharasya gāṇḍivadharayoḥ gāṇḍivadharāṇām
Locativegāṇḍivadhare gāṇḍivadharayoḥ gāṇḍivadhareṣu

Compound gāṇḍivadhara -

Adverb -gāṇḍivadharam -gāṇḍivadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria