Declension table of gāṇḍiva

Deva

NeuterSingularDualPlural
Nominativegāṇḍivam gāṇḍive gāṇḍivāni
Vocativegāṇḍiva gāṇḍive gāṇḍivāni
Accusativegāṇḍivam gāṇḍive gāṇḍivāni
Instrumentalgāṇḍivena gāṇḍivābhyām gāṇḍivaiḥ
Dativegāṇḍivāya gāṇḍivābhyām gāṇḍivebhyaḥ
Ablativegāṇḍivāt gāṇḍivābhyām gāṇḍivebhyaḥ
Genitivegāṇḍivasya gāṇḍivayoḥ gāṇḍivānām
Locativegāṇḍive gāṇḍivayoḥ gāṇḍiveṣu

Compound gāṇḍiva -

Adverb -gāṇḍivam -gāṇḍivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria