Declension table of gāṇḍiva

Deva

MasculineSingularDualPlural
Nominativegāṇḍivaḥ gāṇḍivau gāṇḍivāḥ
Vocativegāṇḍiva gāṇḍivau gāṇḍivāḥ
Accusativegāṇḍivam gāṇḍivau gāṇḍivān
Instrumentalgāṇḍivena gāṇḍivābhyām gāṇḍivaiḥ gāṇḍivebhiḥ
Dativegāṇḍivāya gāṇḍivābhyām gāṇḍivebhyaḥ
Ablativegāṇḍivāt gāṇḍivābhyām gāṇḍivebhyaḥ
Genitivegāṇḍivasya gāṇḍivayoḥ gāṇḍivānām
Locativegāṇḍive gāṇḍivayoḥ gāṇḍiveṣu

Compound gāṇḍiva -

Adverb -gāṇḍivam -gāṇḍivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria