Declension table of gāṇḍīvadhanvan

Deva

MasculineSingularDualPlural
Nominativegāṇḍīvadhanvā gāṇḍīvadhanvānau gāṇḍīvadhanvānaḥ
Vocativegāṇḍīvadhanvan gāṇḍīvadhanvānau gāṇḍīvadhanvānaḥ
Accusativegāṇḍīvadhanvānam gāṇḍīvadhanvānau gāṇḍīvadhanvanaḥ
Instrumentalgāṇḍīvadhanvanā gāṇḍīvadhanvabhyām gāṇḍīvadhanvabhiḥ
Dativegāṇḍīvadhanvane gāṇḍīvadhanvabhyām gāṇḍīvadhanvabhyaḥ
Ablativegāṇḍīvadhanvanaḥ gāṇḍīvadhanvabhyām gāṇḍīvadhanvabhyaḥ
Genitivegāṇḍīvadhanvanaḥ gāṇḍīvadhanvanoḥ gāṇḍīvadhanvanām
Locativegāṇḍīvadhanvani gāṇḍīvadhanvanoḥ gāṇḍīvadhanvasu

Compound gāṇḍīvadhanva -

Adverb -gāṇḍīvadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria