सुबन्तावली ?गाढशोकप्रहार

Roma

पुमान्एकद्विबहु
प्रथमागाढशोकप्रहारः गाढशोकप्रहारौ गाढशोकप्रहाराः
सम्बोधनम्गाढशोकप्रहार गाढशोकप्रहारौ गाढशोकप्रहाराः
द्वितीयागाढशोकप्रहारम् गाढशोकप्रहारौ गाढशोकप्रहारान्
तृतीयागाढशोकप्रहारेण गाढशोकप्रहाराभ्याम् गाढशोकप्रहारैः गाढशोकप्रहारेभिः
चतुर्थीगाढशोकप्रहाराय गाढशोकप्रहाराभ्याम् गाढशोकप्रहारेभ्यः
पञ्चमीगाढशोकप्रहारात् गाढशोकप्रहाराभ्याम् गाढशोकप्रहारेभ्यः
षष्ठीगाढशोकप्रहारस्य गाढशोकप्रहारयोः गाढशोकप्रहाराणाम्
सप्तमीगाढशोकप्रहारे गाढशोकप्रहारयोः गाढशोकप्रहारेषु

समास गाढशोकप्रहार

अव्यय ॰गाढशोकप्रहारम् ॰गाढशोकप्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria