Declension table of ?gaṇyamāna

Deva

NeuterSingularDualPlural
Nominativegaṇyamānam gaṇyamāne gaṇyamānāni
Vocativegaṇyamāna gaṇyamāne gaṇyamānāni
Accusativegaṇyamānam gaṇyamāne gaṇyamānāni
Instrumentalgaṇyamānena gaṇyamānābhyām gaṇyamānaiḥ
Dativegaṇyamānāya gaṇyamānābhyām gaṇyamānebhyaḥ
Ablativegaṇyamānāt gaṇyamānābhyām gaṇyamānebhyaḥ
Genitivegaṇyamānasya gaṇyamānayoḥ gaṇyamānānām
Locativegaṇyamāne gaṇyamānayoḥ gaṇyamāneṣu

Compound gaṇyamāna -

Adverb -gaṇyamānam -gaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria