Declension table of gaṇya

Deva

MasculineSingularDualPlural
Nominativegaṇyaḥ gaṇyau gaṇyāḥ
Vocativegaṇya gaṇyau gaṇyāḥ
Accusativegaṇyam gaṇyau gaṇyān
Instrumentalgaṇyena gaṇyābhyām gaṇyaiḥ gaṇyebhiḥ
Dativegaṇyāya gaṇyābhyām gaṇyebhyaḥ
Ablativegaṇyāt gaṇyābhyām gaṇyebhyaḥ
Genitivegaṇyasya gaṇyayoḥ gaṇyānām
Locativegaṇye gaṇyayoḥ gaṇyeṣu

Compound gaṇya -

Adverb -gaṇyam -gaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria