Declension table of gaṇitayuktibhāṣā

Deva

FeminineSingularDualPlural
Nominativegaṇitayuktibhāṣā gaṇitayuktibhāṣe gaṇitayuktibhāṣāḥ
Vocativegaṇitayuktibhāṣe gaṇitayuktibhāṣe gaṇitayuktibhāṣāḥ
Accusativegaṇitayuktibhāṣām gaṇitayuktibhāṣe gaṇitayuktibhāṣāḥ
Instrumentalgaṇitayuktibhāṣayā gaṇitayuktibhāṣābhyām gaṇitayuktibhāṣābhiḥ
Dativegaṇitayuktibhāṣāyai gaṇitayuktibhāṣābhyām gaṇitayuktibhāṣābhyaḥ
Ablativegaṇitayuktibhāṣāyāḥ gaṇitayuktibhāṣābhyām gaṇitayuktibhāṣābhyaḥ
Genitivegaṇitayuktibhāṣāyāḥ gaṇitayuktibhāṣayoḥ gaṇitayuktibhāṣāṇām
Locativegaṇitayuktibhāṣāyām gaṇitayuktibhāṣayoḥ gaṇitayuktibhāṣāsu

Adverb -gaṇitayuktibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria