Declension table of ?gaṇitavatī

Deva

FeminineSingularDualPlural
Nominativegaṇitavatī gaṇitavatyau gaṇitavatyaḥ
Vocativegaṇitavati gaṇitavatyau gaṇitavatyaḥ
Accusativegaṇitavatīm gaṇitavatyau gaṇitavatīḥ
Instrumentalgaṇitavatyā gaṇitavatībhyām gaṇitavatībhiḥ
Dativegaṇitavatyai gaṇitavatībhyām gaṇitavatībhyaḥ
Ablativegaṇitavatyāḥ gaṇitavatībhyām gaṇitavatībhyaḥ
Genitivegaṇitavatyāḥ gaṇitavatyoḥ gaṇitavatīnām
Locativegaṇitavatyām gaṇitavatyoḥ gaṇitavatīṣu

Compound gaṇitavati - gaṇitavatī -

Adverb -gaṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria