Declension table of gaṇitasāra

Deva

MasculineSingularDualPlural
Nominativegaṇitasāraḥ gaṇitasārau gaṇitasārāḥ
Vocativegaṇitasāra gaṇitasārau gaṇitasārāḥ
Accusativegaṇitasāram gaṇitasārau gaṇitasārān
Instrumentalgaṇitasāreṇa gaṇitasārābhyām gaṇitasāraiḥ gaṇitasārebhiḥ
Dativegaṇitasārāya gaṇitasārābhyām gaṇitasārebhyaḥ
Ablativegaṇitasārāt gaṇitasārābhyām gaṇitasārebhyaḥ
Genitivegaṇitasārasya gaṇitasārayoḥ gaṇitasārāṇām
Locativegaṇitasāre gaṇitasārayoḥ gaṇitasāreṣu

Compound gaṇitasāra -

Adverb -gaṇitasāram -gaṇitasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria