Declension table of ?gaṇinī

Deva

FeminineSingularDualPlural
Nominativegaṇinī gaṇinyau gaṇinyaḥ
Vocativegaṇini gaṇinyau gaṇinyaḥ
Accusativegaṇinīm gaṇinyau gaṇinīḥ
Instrumentalgaṇinyā gaṇinībhyām gaṇinībhiḥ
Dativegaṇinyai gaṇinībhyām gaṇinībhyaḥ
Ablativegaṇinyāḥ gaṇinībhyām gaṇinībhyaḥ
Genitivegaṇinyāḥ gaṇinyoḥ gaṇinīnām
Locativegaṇinyām gaṇinyoḥ gaṇinīṣu

Compound gaṇini - gaṇinī -

Adverb -gaṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria