Declension table of gaṇikāvṛttasaṅgraha

Deva

MasculineSingularDualPlural
Nominativegaṇikāvṛttasaṅgrahaḥ gaṇikāvṛttasaṅgrahau gaṇikāvṛttasaṅgrahāḥ
Vocativegaṇikāvṛttasaṅgraha gaṇikāvṛttasaṅgrahau gaṇikāvṛttasaṅgrahāḥ
Accusativegaṇikāvṛttasaṅgraham gaṇikāvṛttasaṅgrahau gaṇikāvṛttasaṅgrahān
Instrumentalgaṇikāvṛttasaṅgraheṇa gaṇikāvṛttasaṅgrahābhyām gaṇikāvṛttasaṅgrahaiḥ gaṇikāvṛttasaṅgrahebhiḥ
Dativegaṇikāvṛttasaṅgrahāya gaṇikāvṛttasaṅgrahābhyām gaṇikāvṛttasaṅgrahebhyaḥ
Ablativegaṇikāvṛttasaṅgrahāt gaṇikāvṛttasaṅgrahābhyām gaṇikāvṛttasaṅgrahebhyaḥ
Genitivegaṇikāvṛttasaṅgrahasya gaṇikāvṛttasaṅgrahayoḥ gaṇikāvṛttasaṅgrahāṇām
Locativegaṇikāvṛttasaṅgrahe gaṇikāvṛttasaṅgrahayoḥ gaṇikāvṛttasaṅgraheṣu

Compound gaṇikāvṛttasaṅgraha -

Adverb -gaṇikāvṛttasaṅgraham -gaṇikāvṛttasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria