Declension table of gaṇeśaveṣa

Deva

MasculineSingularDualPlural
Nominativegaṇeśaveṣaḥ gaṇeśaveṣau gaṇeśaveṣāḥ
Vocativegaṇeśaveṣa gaṇeśaveṣau gaṇeśaveṣāḥ
Accusativegaṇeśaveṣam gaṇeśaveṣau gaṇeśaveṣān
Instrumentalgaṇeśaveṣeṇa gaṇeśaveṣābhyām gaṇeśaveṣaiḥ gaṇeśaveṣebhiḥ
Dativegaṇeśaveṣāya gaṇeśaveṣābhyām gaṇeśaveṣebhyaḥ
Ablativegaṇeśaveṣāt gaṇeśaveṣābhyām gaṇeśaveṣebhyaḥ
Genitivegaṇeśaveṣasya gaṇeśaveṣayoḥ gaṇeśaveṣāṇām
Locativegaṇeśaveṣe gaṇeśaveṣayoḥ gaṇeśaveṣeṣu

Compound gaṇeśaveṣa -

Adverb -gaṇeśaveṣam -gaṇeśaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria