Declension table of gaṇeśanāmāvali

Deva

FeminineSingularDualPlural
Nominativegaṇeśanāmāvaliḥ gaṇeśanāmāvalī gaṇeśanāmāvalayaḥ
Vocativegaṇeśanāmāvale gaṇeśanāmāvalī gaṇeśanāmāvalayaḥ
Accusativegaṇeśanāmāvalim gaṇeśanāmāvalī gaṇeśanāmāvalīḥ
Instrumentalgaṇeśanāmāvalyā gaṇeśanāmāvalibhyām gaṇeśanāmāvalibhiḥ
Dativegaṇeśanāmāvalyai gaṇeśanāmāvalaye gaṇeśanāmāvalibhyām gaṇeśanāmāvalibhyaḥ
Ablativegaṇeśanāmāvalyāḥ gaṇeśanāmāvaleḥ gaṇeśanāmāvalibhyām gaṇeśanāmāvalibhyaḥ
Genitivegaṇeśanāmāvalyāḥ gaṇeśanāmāvaleḥ gaṇeśanāmāvalyoḥ gaṇeśanāmāvalīnām
Locativegaṇeśanāmāvalyām gaṇeśanāmāvalau gaṇeśanāmāvalyoḥ gaṇeśanāmāvaliṣu

Compound gaṇeśanāmāvali -

Adverb -gaṇeśanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria