सुबन्तावली ?गणेशभुजङ्गप्रयातस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमागणेशभुजङ्गप्रयातस्तोत्रम् गणेशभुजङ्गप्रयातस्तोत्रे गणेशभुजङ्गप्रयातस्तोत्राणि
सम्बोधनम्गणेशभुजङ्गप्रयातस्तोत्र गणेशभुजङ्गप्रयातस्तोत्रे गणेशभुजङ्गप्रयातस्तोत्राणि
द्वितीयागणेशभुजङ्गप्रयातस्तोत्रम् गणेशभुजङ्गप्रयातस्तोत्रे गणेशभुजङ्गप्रयातस्तोत्राणि
तृतीयागणेशभुजङ्गप्रयातस्तोत्रेण गणेशभुजङ्गप्रयातस्तोत्राभ्याम् गणेशभुजङ्गप्रयातस्तोत्रैः
चतुर्थीगणेशभुजङ्गप्रयातस्तोत्राय गणेशभुजङ्गप्रयातस्तोत्राभ्याम् गणेशभुजङ्गप्रयातस्तोत्रेभ्यः
पञ्चमीगणेशभुजङ्गप्रयातस्तोत्रात् गणेशभुजङ्गप्रयातस्तोत्राभ्याम् गणेशभुजङ्गप्रयातस्तोत्रेभ्यः
षष्ठीगणेशभुजङ्गप्रयातस्तोत्रस्य गणेशभुजङ्गप्रयातस्तोत्रयोः गणेशभुजङ्गप्रयातस्तोत्राणाम्
सप्तमीगणेशभुजङ्गप्रयातस्तोत्रे गणेशभुजङ्गप्रयातस्तोत्रयोः गणेशभुजङ्गप्रयातस्तोत्रेषु

समास गणेशभुजङ्गप्रयातस्तोत्र

अव्यय ॰गणेशभुजङ्गप्रयातस्तोत्रम् ॰गणेशभुजङ्गप्रयातस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria