Declension table of ?gaṇeya

Deva

MasculineSingularDualPlural
Nominativegaṇeyaḥ gaṇeyau gaṇeyāḥ
Vocativegaṇeya gaṇeyau gaṇeyāḥ
Accusativegaṇeyam gaṇeyau gaṇeyān
Instrumentalgaṇeyena gaṇeyābhyām gaṇeyaiḥ gaṇeyebhiḥ
Dativegaṇeyāya gaṇeyābhyām gaṇeyebhyaḥ
Ablativegaṇeyāt gaṇeyābhyām gaṇeyebhyaḥ
Genitivegaṇeyasya gaṇeyayoḥ gaṇeyānām
Locativegaṇeye gaṇeyayoḥ gaṇeyeṣu

Compound gaṇeya -

Adverb -gaṇeyam -gaṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria