Declension table of ?gaṇayitavyā

Deva

FeminineSingularDualPlural
Nominativegaṇayitavyā gaṇayitavye gaṇayitavyāḥ
Vocativegaṇayitavye gaṇayitavye gaṇayitavyāḥ
Accusativegaṇayitavyām gaṇayitavye gaṇayitavyāḥ
Instrumentalgaṇayitavyayā gaṇayitavyābhyām gaṇayitavyābhiḥ
Dativegaṇayitavyāyai gaṇayitavyābhyām gaṇayitavyābhyaḥ
Ablativegaṇayitavyāyāḥ gaṇayitavyābhyām gaṇayitavyābhyaḥ
Genitivegaṇayitavyāyāḥ gaṇayitavyayoḥ gaṇayitavyānām
Locativegaṇayitavyāyām gaṇayitavyayoḥ gaṇayitavyāsu

Adverb -gaṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria