सुबन्तावली ?गणयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमागणयितव्यम् गणयितव्ये गणयितव्यानि
सम्बोधनम्गणयितव्य गणयितव्ये गणयितव्यानि
द्वितीयागणयितव्यम् गणयितव्ये गणयितव्यानि
तृतीयागणयितव्येन गणयितव्याभ्याम् गणयितव्यैः
चतुर्थीगणयितव्याय गणयितव्याभ्याम् गणयितव्येभ्यः
पञ्चमीगणयितव्यात् गणयितव्याभ्याम् गणयितव्येभ्यः
षष्ठीगणयितव्यस्य गणयितव्ययोः गणयितव्यानाम्
सप्तमीगणयितव्ये गणयितव्ययोः गणयितव्येषु

समास गणयितव्य

अव्यय ॰गणयितव्यम् ॰गणयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria