Declension table of ?gaṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativegaṇayiṣyat gaṇayiṣyantī gaṇayiṣyatī gaṇayiṣyanti
Vocativegaṇayiṣyat gaṇayiṣyantī gaṇayiṣyatī gaṇayiṣyanti
Accusativegaṇayiṣyat gaṇayiṣyantī gaṇayiṣyatī gaṇayiṣyanti
Instrumentalgaṇayiṣyatā gaṇayiṣyadbhyām gaṇayiṣyadbhiḥ
Dativegaṇayiṣyate gaṇayiṣyadbhyām gaṇayiṣyadbhyaḥ
Ablativegaṇayiṣyataḥ gaṇayiṣyadbhyām gaṇayiṣyadbhyaḥ
Genitivegaṇayiṣyataḥ gaṇayiṣyatoḥ gaṇayiṣyatām
Locativegaṇayiṣyati gaṇayiṣyatoḥ gaṇayiṣyatsu

Adverb -gaṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria