Declension table of ?gaṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegaṇayiṣyantī gaṇayiṣyantyau gaṇayiṣyantyaḥ
Vocativegaṇayiṣyanti gaṇayiṣyantyau gaṇayiṣyantyaḥ
Accusativegaṇayiṣyantīm gaṇayiṣyantyau gaṇayiṣyantīḥ
Instrumentalgaṇayiṣyantyā gaṇayiṣyantībhyām gaṇayiṣyantībhiḥ
Dativegaṇayiṣyantyai gaṇayiṣyantībhyām gaṇayiṣyantībhyaḥ
Ablativegaṇayiṣyantyāḥ gaṇayiṣyantībhyām gaṇayiṣyantībhyaḥ
Genitivegaṇayiṣyantyāḥ gaṇayiṣyantyoḥ gaṇayiṣyantīnām
Locativegaṇayiṣyantyām gaṇayiṣyantyoḥ gaṇayiṣyantīṣu

Compound gaṇayiṣyanti - gaṇayiṣyantī -

Adverb -gaṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria