Declension table of ?gaṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegaṇayiṣyamāṇā gaṇayiṣyamāṇe gaṇayiṣyamāṇāḥ
Vocativegaṇayiṣyamāṇe gaṇayiṣyamāṇe gaṇayiṣyamāṇāḥ
Accusativegaṇayiṣyamāṇām gaṇayiṣyamāṇe gaṇayiṣyamāṇāḥ
Instrumentalgaṇayiṣyamāṇayā gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇābhiḥ
Dativegaṇayiṣyamāṇāyai gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇābhyaḥ
Ablativegaṇayiṣyamāṇāyāḥ gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇābhyaḥ
Genitivegaṇayiṣyamāṇāyāḥ gaṇayiṣyamāṇayoḥ gaṇayiṣyamāṇānām
Locativegaṇayiṣyamāṇāyām gaṇayiṣyamāṇayoḥ gaṇayiṣyamāṇāsu

Adverb -gaṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria