Declension table of ?gaṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegaṇayiṣyamāṇaḥ gaṇayiṣyamāṇau gaṇayiṣyamāṇāḥ
Vocativegaṇayiṣyamāṇa gaṇayiṣyamāṇau gaṇayiṣyamāṇāḥ
Accusativegaṇayiṣyamāṇam gaṇayiṣyamāṇau gaṇayiṣyamāṇān
Instrumentalgaṇayiṣyamāṇena gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇaiḥ gaṇayiṣyamāṇebhiḥ
Dativegaṇayiṣyamāṇāya gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇebhyaḥ
Ablativegaṇayiṣyamāṇāt gaṇayiṣyamāṇābhyām gaṇayiṣyamāṇebhyaḥ
Genitivegaṇayiṣyamāṇasya gaṇayiṣyamāṇayoḥ gaṇayiṣyamāṇānām
Locativegaṇayiṣyamāṇe gaṇayiṣyamāṇayoḥ gaṇayiṣyamāṇeṣu

Compound gaṇayiṣyamāṇa -

Adverb -gaṇayiṣyamāṇam -gaṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria